A 581-2 Siddhāntakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 581/2
Title: Siddhāntakaumudī
Dimensions: 27 x 9.4 cm x 393 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/153
Remarks:


Reel No. A 581-2 Inventory No. 64529

Title Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 27 x 9.5 cm

Folios 393

Lines per Folio 6-9

Foliation numeralas in both margins of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-153

Used for edition no/yes

Manuscript Features

The folios 47,54,62,181,215,and 247 are missing.

In the folio 179, twice numbered. Somewhere some more information has given in the margins containing the text from others text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsasvatyai namaḥ || śrīgurave namaḥ || ||

munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||

vaiyākaraṇasiddhāntakaumudīyaṃ viracyate || 1 ||

a i u ṇ , ṛ ḷ k, e o ṅ | ai au c | ha ya va ra ṭ | la ṇ | ña ma ṅa ṇa na m | jha bha ñ |

gha ḍha dha ṣ | ja ba ga ḍa da ś | kha pha cha ṭha ca ṭa ta v | ka pa y | śa ṣa sa r |

ha l ||

iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni | eṣām aṃtyā ito laṇsūtre akāraś ca |

hakārādiṣv akāra uccāraṇārthaḥ |

halaṃtyaṃ | hal iti sūtre aṃtyam it syāt | ādir aṃtyena sahetā | aṃtyenetā sahita ādir

madhyagānāṃ svasya ca saṃjñā syād iti hala(!)saṃjñāyām | halaṃtyaṃ | upadeśe ʼtyaṃ hal it syāt | upadeśa ādyoccāraṇam | tato ʼpara ac ityādisaṃjñāsiddhau |

(fol.1v1-6 )

=== Sub-colophon ===                                                                                                

iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ pūrvārddhaṃ samāptam || ||

śubhaṃ ||

bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī,

samāptan tatra pūrvārddhan tena tuṣyatu vighnapaḥ || 1 || śrī

(fol.167v6-7 )

End

tūṣṇīmi bhuvaḥ , tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ , tūṣṇīṃbhūya , tūṣṇīṃ bhūtvā , tūṣṇīṃbhāvam , anvacyānulomye , anvakśabda upapade bhuvaḥ ktvāṇamulau staḥ ānukūlye gamyamāne , anvagbhūyāste , anvagbhūtvā ,

anvagbhāvam agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ

ānulomye kim , anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ || ||

itthaṃ laukikaśabdānāṃ diṅmātram iha darśitam ,

vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe ||

bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī ||

prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ || || (fol.391v7-392r4)

Colophon

iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ kṛdantas samāptaḥ ,

śrīgaṇeśaprītiko yaṃ pariśramaḥ (fol.392r4-5 )

Microfilm Details

Reel No. A 581/2

Date of Filming 25-5-1973

Exposures 394

Used Copy Kathmandu

Type of Film positive

Remarks The folios 106,155 and 378 are double filmed and folio 377 is triple filmed.

Catalogued by BK

Date 21-10-2003

Bibliography