A 581-2 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 581/2
Title: Siddhāntakaumudī
Dimensions: 27 x 9.4 cm x 393 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/153
Remarks:
Reel No. A 581-2 Inventory No. 64529
Title Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 27 x 9.5 cm
Folios 393
Lines per Folio 6-9
Foliation numeralas in both margins of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-153
Used for edition no/yes
Manuscript Features
The folios 47,54,62,181,215,and 247 are missing.
In the folio 179, twice numbered. Somewhere some more information has given in the margins containing the text from others text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīsasvatyai namaḥ || śrīgurave namaḥ || ||
munitrayaṃ namaskṛtya taduktīḥ paribhāvya ca ||
vaiyākaraṇasiddhāntakaumudīyaṃ viracyate || 1 ||
a i u ṇ , ṛ ḷ k, e o ṅ | ai au c | ha ya va ra ṭ | la ṇ | ña ma ṅa ṇa na m | jha bha ñ |
gha ḍha dha ṣ | ja ba ga ḍa da ś | kha pha cha ṭha ca ṭa ta v | ka pa y | śa ṣa sa r |
ha l ||
iti māheśvarāṇi sūtrāṇy aṇādisaṃjñārthāni | eṣām aṃtyā ito laṇsūtre akāraś ca |
hakārādiṣv akāra uccāraṇārthaḥ |
halaṃtyaṃ | hal iti sūtre aṃtyam it syāt | ādir aṃtyena sahetā | aṃtyenetā sahita ādir
madhyagānāṃ svasya ca saṃjñā syād iti hala(!)saṃjñāyām | halaṃtyaṃ | upadeśe ʼtyaṃ hal it syāt | upadeśa ādyoccāraṇam | tato ʼpara ac ityādisaṃjñāsiddhau |
(fol.1v1-6 )
=== Sub-colophon ===
iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ pūrvārddhaṃ samāptam || ||
śubhaṃ ||
bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī,
samāptan tatra pūrvārddhan tena tuṣyatu vighnapaḥ || 1 || śrī
(fol.167v6-7 )
End
tūṣṇīmi bhuvaḥ , tūṣṇīṃśabde bhuvaḥ ktvāṇamulau staḥ , tūṣṇīṃbhūya , tūṣṇīṃ bhūtvā , tūṣṇīṃbhāvam , anvacyānulomye , anvakśabda upapade bhuvaḥ ktvāṇamulau staḥ ānukūlye gamyamāne , anvagbhūyāste , anvagbhūtvā ,
anvagbhāvam agrataḥ pārśvataḥ pṛṣṭhato vānukūlo bhūtvā āsta ityarthaḥ
ānulomye kim , anvagbhūtvā tiṣṭhati pṛṣṭhato bhūtvetyarthaḥ || ||
itthaṃ laukikaśabdānāṃ diṅmātram iha darśitam ,
vistaras tu yathāśāstraṃ darśitaḥ śabdakaustubhe ||
bhaṭṭojidīkṣitakṛtiḥ saiṣā siddhāntakaumudī ||
prītyai bhūyād bhagavator bhavānīviśvanāthayoḥ || || (fol.391v7-392r4)
Colophon
iti śrībhaṭṭojidīkṣitaviracitāyāṃ siddhāntakaumudyāṃ kṛdantas samāptaḥ ,
śrīgaṇeśaprītiko yaṃ pariśramaḥ (fol.392r4-5 )
Microfilm Details
Reel No. A 581/2
Date of Filming 25-5-1973
Exposures 394
Used Copy Kathmandu
Type of Film positive
Remarks The folios 106,155 and 378 are double filmed and folio 377 is triple filmed.
Catalogued by BK
Date 21-10-2003
Bibliography